yathirAja vimSathi – 18

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Full Series << Previous Kalatreyepi karanthraya nirmitathi papakriyasya saranam bhagavatkshamaiva / sa cha thvayaiva kamalaramanerthata yath kshemassa eva hi Yatindra bhavatsrutanam // word-by-word meanings He Yathindra – Come Yathiraja! Kalatreyepi  – by the past, present and future karanthraya nirmita  – done by body, mind and … Read more

yathirAja vimSathi – 17

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Full Series << Previous Srutyagravedya nija divyagunaswarupaha Pratyakshatamupagatasthviha Rangaraja Vasyassada bhavati the Yatiraja thasmath saktha svakeeyajana papavimochane thvam word-by-word meanings He Yatiraja – Come  Yathiraja srutyagravedya – to which it is proper to know the meanings of Vedanta from Acharyas nija divyagunaswarupaha – for himself … Read more

yathirAja vimSathi – 16

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Full Series << Previous Sabdhadi bhogavishaya ruchirasmadeeya Nashta bhavat vihabhavadhdhayaya   Yathindra / Tvatdasa dasa ganana charamavathow yaha Tatdasathaika rasatha aviratha mamasthu // word-by-word meanings He Yatindra – Come Yathiraja iha – in  the  present  position  of  body asmadeeya – of myself sabdhadi bhogavishaya – about … Read more

yathirAja vimSathi – 15

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Full Series << Previous Suddathma Yamuna Guruththama Kuranatha Bhattakya Desikavaroktha samastha naichyam / Adyasthyasankuchitameva mayeeha loke Thasmath Yathindra karunaiva thu mathgathisthe // word-by-word meanings He  Yathindra – Come Yathiraja! eha loke – this world which has plenty of mistakes done by people adya – the … Read more

yathirAja vimSathi – 14

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Full Series << Previous Vachamagochara mahaguna desikagraya Kuradinatha gathithakila naichyapatram / Eshoahameva napunar jagatheethruchas tat Ramanujarya karunaiva thu mathgathis the // word-by-word meanings He Ramanujarya – Come Ramanujacharya! Vacham agochara  maha guna – immeasurable, i.e. attributes are not countable, such greatness of attributes possessed desikagraya … Read more

yathirAja vimSathi – 13

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Full Series << Previous Tapathrayeejanithadukhkhanipathinopi dehasthethow mama ruchisthu na thannivriththow / ethasyakaranamaho mama papameva Natha thwameva hara tad Yathiraja Seeghram // word-by-word meanings He Yatiraja – Come God for saints! Tapathrayee janitha dukhkhanipathinopi – though falling down in the midst of sorrows that were emerged … Read more

yathirAja vimSathi – 12

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Full Series << Previous Antar bahis sakalavasthushu santhameesam Antaha puraha sthithamivaham aveekshamanaha / Kandarppavascha hrudayas sathatham bhavami Hantha thvatagragamanasya Yathindra narhaha // word-by-word meanings He Yathindra  – Come Yathiraja! aham – myself sakalavasthushu  – in all things antar bahischa santham – pervaded in and out … Read more

yathirAja vimSathi – 11

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Full Series << Previous Pape krute yadi bhavanthi bhayanutapalajjaha punaha karanamasya katham ghatetha / Mohena me na bhavatheeha bhayadilesaha thasmath punaha punaragham yathiraja kurve // word-by-word meanings He Yathiraja  – Come Yathiraja! Pape krute  sathe – when doing sin mama – for myself bhaya anutapa … Read more

yathirAja vimSathi – 10

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Full Series << Previous Ha hantha hantha manasa kriyaya cha vacha yoham charami sathatham thrividhapacharan / soham tavapriyakaraha priyakrudhvadeva kalam nayami Yatiraja thathosmi murkhaha // word-by-word meanings Yatiraja  – come Yathiraja! yaha aham – what kind of myself manasa vacha kriyaya cha – by word, … Read more

yathirAja vimSathi – 9

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Full Series << Previous Nityam thvaham paribhavami gurum cha mantram tatdevatamapi na kinchidaho bibheyme / Iththam satakopyasatavadhbhavadeyasanghe hrushtascharami Yatiraja tatosmi murkhaha // word-by-word meanings He! Yatiraja! – Come Yatiraja aham – myself Gurum – the Acharya, who eradicates the inner ignorance by preaching what not … Read more