तिरुप्पल्लाण्डु – सरल व्याख्या
।।श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमते वरवरमुनये नमः।। मुदलायिरम् श्री मणवाळ मामुनिगळ् ने अपनी उपदेश रत्नमालै के १९ वे पाशुर में तिरुप्पल्लाण्डु की महत्ता बहुत ही सुन्दर ढंग से समझायी है। पशुराम १९ . कोदिलवाम् आळ्वार्गळ् कूऱु कलैक्केल्लाम् आदि तिरुप्पल्लाण्डु आनदुवुम् – वेदत्तुक्कु। ओम् एन्नुम्म् अदुपोल् उळ्ळदुक्केळ्ळाम् सुरुक्काय्त् तान् मन्गलम् आनदाल्।। श्री … Read more