तिरुप्पळ्ळियेळुच्चि- सरल व्यख्या

श्रीः  श्रीमते शठःकोपाय  नमः   श्रीमते रामानुजाय  नमः   श्रीमत् वरवरमुनये नमः मुदलायिरम् श्री मणवाळ मामुनिगळ् अपनी उपदेश रत्नमालै के ११ वे पाशुर में तोण्डरडिप्पोडि आळ्वार् (भक्तांघ्रिरेणू आळ्वार्) के बारे मैं बहुत ही सुन्दर ढंग से बतला रहे है । “मन्निय सीर् मार्गळियिल् केटै इन्ऱु मानिलत्तीर् एन्निदन्क्कु एट्रम् एनिल् उरैक्केन् – तुन्नु पुगळ् मामऱैयोन् तोण्डरडिप्पोडि … Read more

thiruvAimozhi nURRandhAdhi – 88 – aRukkum

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Full Series << Previous Essence of thiruvAimozhi 9.8 Introduction In this pAsuram, mAmunigaL is following AzhwAr’s pAsurams of being unable to wait until the messengers return and desiring with the thought “we should reach thirunAvAy” and is mercifully explaining it. How is that done? Before … Read more